A 963-8(3) Ūrdhvāmnāyasvalpapavitrārohaṇavidhi

Manuscript culture infobox

Filmed in: A 963/8
Title: Puṭikālakṣaṇa
Dimensions: 19.5 x 11 cm x 77 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects:
Date: VS 1992
Acc No.: NAK 6/1035
Remarks: subject uncertain;


Reel No. A 963-8 (3) MTM

Inventory No. 52986

Title Ūrdhvāmnāyasvalpapavitrārohaṇavidhi

Remarks

Author

Subject karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material thyasaphu

State complete

Size 19.5 × 11.0

Binding Hole(s)

Folios 77

Lines per Page 9

Foliation

Scribe

Date of Copying SAM (VS) 1992

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1035

Manuscript Features

1. The MTM contains following texts:

(1) Mālāsaṃskāra (exps. 3b–5b)

(2) Puṭikālakṣaṇa (exps. 6t–9b)

(3) Ūrdhvāmnāyasvalpapavitrārohaṇavidhi (exps. 10t–38t)

(4) Ūrdhvāmnāyatripurasundaryardharātridῑpayāgārcanavidhi (exps. 38b–81t)

(5) Kulasāraśamayācārasvalpacarudῑpayāgārcanavidhi (exps. 81b–84b)

(6) Caṇḍayāgavidhi (exps. 85t–87b)

2. There is a text Ūrdhvāmnāyakramapavitralakṣaṇa attached to this text after the colophon (exps. 35t–38t)

Excerpts

Beginning

oṃ nama || śrīgaṇeśāya namaḥ || ||

atha ūrddhāmnāyakra(2)mapavitrorohanakarmma likhyate || ||

mālako sakatāṅa (3) boya || deva āmnādi || pātrakumbha sādhana yāya || yajamā(4)na puṣpabhājana yācake || dvāra pūjā yāya marjjātāthyāṃ (5) yoginyādi virajana nimaṃtraṇa biya || || aiṁ, jhīṁ sauṁ ni(6)maṃtraṇa mahādevi || || thonaṃli yajña yāya julasā yajña (7) ārambha yāya || || pavitrasodhana || pūjā vidhithyaṃ || (exp. 10t1–7)


End

agni visajjana || ya(2)jñayā kalaśana jajamāna abhiśeṣa || candanādi || (3) sagona || mohanī || chāya || dakṣinagā || bali thoya || (4) putakā kokāya || nirmmālya dako diga bo 6 kā mū(5)ṅāva || candrajāga yāya || devayā nityakarma yāya ||(6) jajamāna abhiśeṣa yāya || candanādi || āsirvvā(7)da || pūtakā biya || || guru putakā || ācāryyayā(8)ta || kalaśayā jājāmānayāta || kumbhayā śākti(9)yāta || purṇacandra sāchi thāya || || samaya biya (34b1) pātrabhramana || pritipretā || aṣṭāviṃsati || avinā(2)so || || jayaṃttīkā || jayattī devyā harapādapaṃkajaṃ (3) prasaṃnna vāmā || || (exp. 34t1–34b3)

Colophon

iti śrīuddhāmnāyasvalpapavitā(4)rohanavidhī samāptam || ۞|| || || (5)


kṛte yuge hemaśutrāni tretāyā rajasutamaḥ || ||

dvāpare tāmra(6)sutrāni kalau kārpāśam eva ca ||

oṃkāra prathamaṃ tattu dvi(7)tiyaṃ somadevatā ||

tṛtīyaṃ vanhidevatvaṃ caturthaṃ brahmade(8)vatā ||

paṃcame nāgadevatvaṃ ṣaṣṭañ caiva śikhidhvaja || (9)

saptamaṃ sūryyadevaṃ ca aṣṭamaṃ ca sadāśiva ||

navama sarva(35t1 )devānāṃ tattunāṃ ca viśeṣataḥ ||


pūtīkāpramāna ||

śubha (2) iti samvat 1992 sāla kārttikavadi naumi ravivāra || (3) || ۞|| ۞|| ۞|| (exp.34b3–35t3)

Microfilm Details

Reel No. A 963-8

Date of Filming 20-11-1984

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JK/KT

Date 29-08-2011

Bibliography